B 13-25 Pūrṇamāsīvratakathā

Manuscript culture infobox

Filmed in: B 13/25
Title: Pūrṇamāsīvratakathā
Dimensions: 23 x 4.5 cm x 7 folios
Material: palm-leaf
Condition: unknown
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1559
Remarks:

Reel No. B 13/25

Title Pūrṇamāsīvratakathā

Subject Karmakāṇḍa/ Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete and undamaged

Size 23 x 4.5 cm

Binding Hole 1 in the centre left

Folios 8

Lines per Folio 4

Foliation figures in the left margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 1-1559

Manuscript Features

Foliation starts from 25.

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

praṇipatya jagaṃnāthaṃ (!) sraṣṭāraṃ viṣṇudevataṃ |
kathayāmi purāvṛttaṃ pūrṇṇamāsīvrataṃ śubhaṃ ||
jayadeva iti khyāta ujjayinyā (!) narādhipaḥ |
dharmmarṣabhaṃ muniṃ prājñam papraccha[[ja]] yajñasastutiṃ (!) || (fol. 25r1-3)

End

dṛṣṭvā prīti (!) mudam prāpya kāmamohavaśaṃ gataḥ |
skhalitaṃ tasya bījaṃ tat papāta sphaṭikāśmani ||
prītiṃ saṃbhāṣya kaṃdrarpa (!) upayeme yathāvidhi |
vimāne taṃ samāropya viṣṇulokam agāt smaraḥ || ❁ || (fol. 32r4-32v2)

Colophon

iti viracaritre (!) śūdrakavijaye kāmaprītisamāgamo nāmaḥ (!) prathamaḥ paṭala (!) || iti pūrṇṇamāśīvrata samāptaḥ (!) || ❁ || (fol. 32v2-4)

Microfilm Details

Reel No. B 13/25

Date of Filming 21-08-070

Exposures 9

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 2002