B 13-25 Pūrṇamāsīvratakathā
Manuscript culture infobox
Filmed in: B 13/25
Title: Pūrṇamāsīvratakathā
Dimensions: 23 x 4.5 cm x 7 folios
Material: palm-leaf
Condition: unknown
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1559
Remarks:
Reel No. B 13/25
Title Pūrṇamāsīvratakathā
Subject Karmakāṇḍa/ Kathā
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete and undamaged
Size 23 x 4.5 cm
Binding Hole 1 in the centre left
Folios 8
Lines per Folio 4
Foliation figures in the left margin of the verso
Date of Copying
Place of Deposit NAK
Accession No. 1-1559
Manuscript Features
Foliation starts from 25.
Excerpts
Beginning
❖ oṃ namo nārāyaṇāya ||
praṇipatya jagaṃnāthaṃ (!) sraṣṭāraṃ viṣṇudevataṃ |
kathayāmi purāvṛttaṃ pūrṇṇamāsīvrataṃ śubhaṃ ||
jayadeva iti khyāta ujjayinyā (!) narādhipaḥ |
dharmmarṣabhaṃ muniṃ prājñam papraccha[[ja]] yajñasastutiṃ (!) || (fol. 25r1-3)
End
dṛṣṭvā prīti (!) mudam prāpya kāmamohavaśaṃ gataḥ |
skhalitaṃ tasya bījaṃ tat papāta sphaṭikāśmani ||
prītiṃ saṃbhāṣya kaṃdrarpa (!) upayeme yathāvidhi |
vimāne taṃ samāropya viṣṇulokam agāt smaraḥ || ❁ || (fol. 32r4-32v2)
Colophon
iti viracaritre (!) śūdrakavijaye kāmaprītisamāgamo nāmaḥ (!) prathamaḥ paṭala (!) || iti pūrṇṇamāśīvrata samāptaḥ (!) || ❁ || (fol. 32v2-4)
Microfilm Details
Reel No. B 13/25
Date of Filming 21-08-070
Exposures 9
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 2002